दुर्गासप्तशती के सिद्ध कुंजिका स्तोत्र का बृहद स्वरुप, पुर्ण कुंजिका स्तोत्र

 दुर्गाशप्तशती मे दी गई कुंजिका स्तोत्र लघुरुप मे है। रुद्रामल के गौरीतंत्र मे इसका पुरा विवरण दिया गया है।

यह परम दुर्लभ व गोपनीय है।

विनियोग :

 

ॐ  अस्य श्री कुन्जिका स्त्रोत्र मंत्रस्य  सदाशिव ऋषि: ।

अनुष्टुपूछंदः ।

श्रीत्रिगुणात्मिका  देवता ।

ॐ ऐं बीजं ।

ॐ ह्रीं शक्ति: ।

ॐ क्लीं कीलकं ।

मम सर्वाभीष्टसिध्यर्थे जपे विनयोग: ।

 

ऋष्यादि न्यास:

 

श्री सदाशिव ऋषये नमः शिरसि ।

अनुष्टुप छन्दसे नमः मुखे ।

त्रिगुणात्मक देवतायै नमः हृदि ।

ऐं बीजं नमः नाभौ ।

ह्रीं शक्तयो नमः पादौ ।

क्लीं कीलकं नमः सर्वांगे ।

सर्वाभीष्ट सिद्धयर्थे जपे विनियोगः नमः अंजलौ।


करन्यास:

 

ऐं अंगुष्ठाभ्यां नमः ।

ह्रीं तर्जनीभ्यां स्वाहा ।

क्लीं मध्यमाभ्यां वषट ।

चामुण्डायै अनामिकाभ्यां हुं ।

विच्चे कनिष्ठिकाभ्यां वौषट ।

ऐं ह्रीं क्लीं चामुण्डायै विच्चे करतलकर प्रष्ठाभ्यां फट ।


हृदयादिन्यास:

 

ऐं हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

क्लीं शिखायै वषट ।

चामुण्डायै कवचाय हुं ।

विच्चे नेत्रत्रयाय वौषट ।

ऐं ह्रीं क्लीं चामुण्डायै विच्चे करतलकरप्रष्ठाभ्यां फट ।

 

ध्यानं: सिंहवाहिन्यै त्रिगुणात्मिका चामुंडा

रक्तनेत्री, रक्तप्रिया, रक्तपुष्पमालाधारिणी

लालवस्त्र भूषिता रक्तनेत्रा मधुपात्रधारणी

मेघगर्जिनि अट्टटाहसिनी दानवकुलघातिनी

दासरक्षिणी रणप्रिया खेटक खड़गधारिणी

कल्याणी जगतजननी देवी भव-भयहारिणी।

                     

श्री-बृहत्-महा-सिद्ध-कुञ्जिका-स्तोत्रम् ॥शिव उवाच॥ शृणु देवि! प्रवक्ष्यामि, कुञ्जिका-स्तोत्रमुत्तमम्। येन मन्त्र-प्रभावेण चण्डीजापः शुभो भवेत्॥1॥

 न कवचं नार्गला तु, कीलकं न रहस्यकम्। न सूक्तं नापि ध्यानं च, न न्यासो न च वाऽर्चनम्॥2॥ 

कुञ्जिका-पाठ-मात्रेण, दुर्गा-पाठ-फलं लभेत्। अति गुह्यतरं देवि! देवानामपि दुर्लभम्॥3॥

 गोपनीयं प्रयत्‍‌नेन, स्वयोनिरिव पार्वति! मारणं मोहनं वश्यं, स्तम्भनोच्चाटनादिकम्। पाठमात्रेण संसिद्धयेत्, कुञ्जिका-स्तोत्रमुत्तमम्॥4॥ 

ॐ श्रूं श्रूं श्रूं श्रं फट् ऐं ह्रीं ज्वालोज्ज्वल, प्रज्वल, ह्रीं ह्रीं क्लीं स्रावय स्रावय। वशीष्ठ-गौतम-विश्वामित्र-दक्ष-प्रजापति-ब्रह्मा ऋषयः। सर्वैश्वर्य-कारिणी श्री दुर्गा देवता। गायत्र्या शापानुग्रह कुरु कुरु हूं फट्। ॐ ह्रीं श्रीं हूं दुर्गायै सर्वैश्वर्य-कारिण्यै, ब्रह्म-शाप-विमुक्ता भव। ॐ क्लीं ह्रीं ॐ नमः शिवायै आनन्द-कवच-रुपिण्यै, ब्रह्म-शाप-विमुक्ता भव। ॐ काल्यै काली ह्रीं फट् स्वाहायै, ऋग्वेद-रुपिण्यै, ब्रह्म-शाप-विमुक्ता भव। शापं नाशय नाशय, हूं फट्॥ श्रीं श्रीं श्रीं जूं सः आदाय स्वाहा॥ ॐ श्लों हुं क्लीं ग्लौं जूं सः ज्वलोज्ज्वल मन्त्र प्रबल हं सं लं क्षं फट् स्वाहा। नमस्ते रुद्र-रूपायै नमस्ते मधु-मर्दिनि। नमस्ते कैटभारि च नमस्ते महिषार्दिनि॥1॥ नमस्ते शुम्भहन्त्री च, निशुम्भासुर-घातिनि॥2॥ नमस्ते जाग्रते देवि! जपं सिद्धिं कुरुष्व मे। ॐ ऐंकारी सृष्टि-रूपायै ह्रींकारी प्रति-पालिका॥3॥ क्लींकारी काम-रूपिण्यै बीजरूपे! नमोऽस्तु ते। चामुण्डा चण्ड-घाती च यैङ्कारी वर-दायिनी॥4॥ विच्चे त्व-भयदा नित्यं नमस्ते मन्त्र-रूपिणि॥5॥ ॐ ऐं ह्रीं श्रीं हंसः-सोऽहं अं आं ब्रह्म-ग्रन्थि भेदय भेदय। इं ईं विष्णु-ग्रन्थि भेदय भेदय। उं ऊं रुद्र-ग्रन्थि भेदय भेदय। अं क्रीं, आं क्रीं, इं क्रीं, इं हूं, उं हूं, ऊं ह्रीं, ऋं ह्रीं, ॠं दं, लृं क्षिं, ॡं णें, एं कां, ऐं लिं, ओं कें, औं क्रीं, अं क्रीं, अः क्रीं, अं हूं, आं हूं, इं ह्रीं, ईं ह्रीं, उं स्वां, ऊं हां, यं हूं, रं हूं, लं मं, बं हां, शं कां, षं लं, सं प्रं, हं सीं, ळं दं, क्षं प्रं, यं सीं, रं दं, लं ह्रीं, वं ह्रीं, शं स्वां, षं हां, सं हं लं क्षं॥ महा-काल-भैरवी महा-काल-रुपिणी क्रीं अनिरुद्ध-सरस्वति! हूं हूं, ब्रह्म-ग्रह-बन्धिनी, विष्णु-ग्रह-बन्धिनी, रुद्र-ग्रह-बन्धिनी, गोचर-ग्रह-बन्धिनी, आदि-व्याधि-ग्रह-बन्धिनी, सर्व-दुष्ट-ग्रह-बन्धिनी, सर्व-दानव-ग्रह-बन्धिनी, सर्व-देवता-ग्रह-बन्धिनी, सर्वगोत्र-देवता-ग्रह-बन्धिनी, सर्व-ग्रहोपग्रह-बन्धिनी! ॐ ऐं ह्रीं श्रीं ॐ क्रीं हूं मम पुत्रान् रक्ष रक्ष, ममोपरि दुष्ट-बुद्धिं दुष्ट-प्रयोगाना् कुर्वन्ति, कारयन्ति, करिष्यन्ति, तान् हन। मम मन्त्र-सिद्धिं कुरु कुरु। मम दुष्टं विदारय विदारय। दारिद्रयं हन हन। पापं मथ मथ। आरोग्यं कुरु कुरु। आत्म-तत्त्वं देहि देहि। हंसः सोहम्। क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा॥ नव-कोटि-स्वरुपे, आद्ये, आदि-आद्ये अनिरुद्ध-सरस्वति! स्वात्म-चैतन्यं देहि देहि। मम हृदये तिष्ठ तिष्ठ। मम मनोरथं कुरु कुरु स्वाहा॥ धां धीं धूं धूर्जटेः पत्नीः! वां वीं वागेश्वरी तथा। क्रां क्रीं क्रूं कुञ्जिका देवि! शां शीं शूं में शुभं कुरू॥ हूं हूं हूङ्कार-रूपायै, जां जीं जूं भाल-नादिनीं। भ्रां भ्रीं भ्रूं भैरवी भद्रे ! भवान्यै ते नमो नमः॥7 ॐ अं कं चं टं तं पं सां विदुरां विदुरां, विमर्दय विमर्दय ह्रीं क्षां क्षीं क्षीं जीवय जीवय, त्रोटय त्रोटय, जम्भय जम्भय, दीपय दीपय, मोचय मोचय, हूं फट्, जां वौषट्, ऐं ह्रीं क्लीं रञ्जय रञ्जय, सञ्जय सञ्जय, गुञ्जय गुञ्जय, बन्धय बन्धय। भ्रां भ्रीं भ्रूं भैरवी भद्रे ! संकुच संकुच, सञ्चल सञ्चल, त्रोटय त्रोटय, म्लीं स्वाहा॥ पां पीं पूं पार्वती पूर्णा, खां खीं खूं खेचरी तथा॥8 म्लां म्लीं म्लूं मूल-वीस्तीर्णा-कुञ्जिकायै नमो नमः॥ सां सीं सप्तशती देव्या मन्त्र-सिद्धिं कुरूश्व मे॥9 ॥फल श्रुति॥ इदं तु कुंजिका स्तोत्रं मन्त्र-जागर्ति हेतवे। अभक्ते नैव दातव्यं, गोपितं रक्ष पार्वति॥ विहीना कुञ्जिका-देव्या,यस्तु सप्तशतीं पठेत्। न तस्य जायते सिद्धिः ह्यरण्ये रुदतिं यथा॥ ॥इति श्रीरुद्रयामले, गौरीतन्त्रे, काली तन्त्रे शिव-पार्वती संवादे कुञ्जिका-स्तोत्रं॥



 मंत्र दीक्षा की संपुर्णज जानकारी के लिए एक विस्तृत व शाशत्रोक्त विवेचन

पूजा व मंत्र जप का सही तरीका

मंत्र सिद्धादि शोधन 

मंत्र शोधन के अपवाद 

 मंत्र ऋण धन शोधन विधि 

आयु व मंत्र के प्रकार किस आयु मे कौन सा मंत्र जपना चाहिए  

पूजा पाठ तरने वाले दुखी क्यो रहते है?

मंत्र सिद्धि के उपाय व लक्षण

क्या यज्ञोपवीत के बाद दुसरू शिक्षा लेनी चाहिये





कृपया चैनल को फालो करके हमारे मनोबल को बढा़वे ताकि नई व प्रमाणिक जानकारी हम आपको उपलब्ध कराते रहे। ईसको शेयर बटन से  अपने ग्रुप व मित्रो मे शेयर करे।

agama tantra yantra vigyan totka  shaber mantra

Agori tantra kaali tantra kali tantra ravan tantra uddish tantra rahasya



1 comment:

  1. New Jersey gambling 'no deposit bonus' - DRMCD
    How much does a 경산 출장샵 player win 순천 출장마사지 in New Jersey gambling? Learn about online gambling in NJ. How 안성 출장마사지 to win in NJ gambling. 서울특별 출장마사지 Check our online 전주 출장마사지 casino list

    ReplyDelete

जीवित श्राद्ध प्रमाण संग्रह,

  प्रमाण-संग्रह (१) जीवच्छ्राद्धकी परिभाषा अपनी जीवितावस्थामें ही स्वयंके कल्याणके उद्देश्यसे किया जानेवाला श्राद्ध जीवच्छ्राद्ध कहलाता है- ...