पुरुष सूक्त तथा रुद्रसूक्त

 Purusha Suktam


ॐ सहस्र शीर्षा पुरुषः सहस्राक्षः सहस्र पात्। 

स भूमिम् सर्वत स्पृत्वा ऽत्यतिष्ठद् दशांगुलम्॥1॥ 

पुरुषऽ एव इदम् सर्वम् यद भूतम् यच्च भाव्यम्। 

उत अमृत त्वस्य ईशानो यद् अन्नेन अतिरोहति॥2॥ 

एतावानस्य महिमातो ज्यायान्श्र्च पुरुषः। 

पादोस्य विश्वा भूतानि त्रिपादस्य अमृतम् दिवि॥3॥ 

त्रिपाद् उर्ध्व उदैत् पुरूषः पादोस्य इहा भवत् पुनः। 

ततो विष्वङ् व्यक्रामत् साशनानशनेऽ अभि॥4॥ 

ततो विराड् अजायत विराजोऽ अधि पुरुषः। 

स जातोऽ अत्यरिच्यत पश्चाद् भूमिम् अथो पुरः॥5॥ 

तस्मात् यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम्। 

पशूँस्ताँश् चक्रे वायव्यान् आरण्या ग्राम्याश्च ये॥6॥ 

तस्मात् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे॥ 

छन्दाँसि जज्ञिरे तस्मात् यजुस तस्माद् अजायत117॥ 

तस्मात् अश्वाऽ अजायन्त ये के चोभयादतः। 

गावो ह जज्ञिरे तस्मात् तस्मात् जाता अजावयः॥8॥ 

तम् यज्ञम् बर्हिषि प्रौक्षन् पुरुषम् जातम अग्रतः। 

तेन देवाऽ अयजन्त साध्याऽ ऋषयश्च ये॥9॥ 

यत् पुरुषम् व्यदधुः कतिधा व्यकल्पयन्॥ 

मुखम् किमस्य आसीत् किम् बाहू किम् ऊरू पादाऽ उच्येते॥10॥ 

ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः। 

ऊरू तदस्य यद्वैश्यः पद्भ्याँ शूद्रो अजायत॥11॥ 

चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत। 

श्रोत्राद् वायुश्च प्राणश्च मुखाद् ऽग्निर अजायत॥12॥ 

नाभ्याऽ आसीद् अन्तरिक्षम् शीर्ष्णो द्यौः सम-वर्तत। 

पद्भ्याम् भूमिर दिशः श्रोत्रात् तथा लोकान्ऽ अकल्पयन्॥13॥ 

यत् पुरुषेण हविषा देवा यज्ञम् ऽतन्वत। 

वसन्तो अस्य आसीद् आज्यम् ग्रीष्मऽ इध्मः शरद्धविः॥14॥ 

सप्तास्या आसन् परिधय त्रिः सप्त समिधः कृताः। 

देवा यद् यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम्॥15॥ 

यज्ञेन यज्ञम ऽयजन्त देवास्तानि धर्माणि प्रथमान्य आसन्। 

ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः॥16॥ 




Rudrasuktam  ॥ रूद्र-सूक्तम् ॥ 


नमस्ते रुद्र मन्यवऽ उतो तऽ इषवे नमः। 

बाहुभ्याम् उत ते नमः॥1॥ 

या ते रुद्र शिवा तनूर-घोरा ऽपाप-काशिनी। 

तया नस्तन्वा शन्तमया गिरिशंताभि चाकशीहि ॥2॥ 

यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे । 

शिवां गिरित्र तां कुरु मा हिन्सीः पुरुषं जगत् ॥3॥ 

शिवेन वचसा त्वा गिरिशाच्छा वदामसि । 

यथा नः सर्वमिज् जगद-यक्ष्मम् सुमनाऽ असत् ॥4॥ 

अध्य वोचद-धिवक्ता प्रथमो दैव्यो भिषक् । 

अहींश्च सर्वान जम्भयन्त् सर्वांश्च यातु-धान्यो ऽधराचीः परा सुव ॥5॥ 

असौ यस्ताम्रोऽ अरुणऽ उत बभ्रुः सुमंगलः। 

ये चैनम् रुद्राऽ अभितो दिक्षु श्रिताः सहस्रशो ऽवैषाम् हेड ऽईमहे ॥6॥ 

असौ यो ऽवसर्पति नीलग्रीवो विलोहितः। 

उतैनं गोपाऽ अदृश्रन्न् दृश्रन्नु-दहारयः स दृष्टो मृडयाति नः ॥7॥ 

नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे। 

अथो येऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरम् नमः ॥8॥ 

प्रमुंच धन्वनः त्वम् उभयोर आरत्न्योर ज्याम्। 

याश्च ते हस्तऽ इषवः परा ता भगवो वप ॥9॥ 

विज्यं धनुः कपर्द्दिनो विशल्यो बाणवान्ऽ उत। 

अनेशन्नस्य याऽ इषवऽ आभुरस्य निषंगधिः॥10॥ 

या ते हेतिर मीढुष्टम हस्ते बभूव ते धनुः । 

तया अस्मान् विश्वतः त्वम् अयक्ष्मया परि भुज ॥11॥ 

परि ते धन्वनो हेतिर अस्मान् वृणक्तु विश्वतः। 

अथो यऽ इषुधिः तवारेऽ अस्मन् नि-धेहि तम् ॥12॥ 

अवतत्य धनुष्ट्वम् सहस्राक्ष शतेषुधे। 

निशीर्य्य शल्यानां मुखा शिवो नः सुमना भव ॥13॥ 

नमस्तऽ आयुधाय अनातताय धृष्णवे। 

उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥14॥ 

मा नो महान्तम् उत मा नोऽ अर्भकं मा नऽ उक्षन्तम् उत मा नऽ उक्षितम्। 

मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रूद्र रीरिषः॥15॥ 

मा नस्तोके तनये मा नऽ आयुषि मा नो गोषु मा नोऽ अश्वेषु रीरिषः। 

मा नो वीरान् रूद्र भामिनो वधिर हविष्मन्तः सदमित् त्वा हवामहे॥16॥ 

No comments:

Post a Comment

जीवित श्राद्ध प्रमाण संग्रह,

  प्रमाण-संग्रह (१) जीवच्छ्राद्धकी परिभाषा अपनी जीवितावस्थामें ही स्वयंके कल्याणके उद्देश्यसे किया जानेवाला श्राद्ध जीवच्छ्राद्ध कहलाता है- ...